Declension table of ?kālakalāya

Deva

MasculineSingularDualPlural
Nominativekālakalāyaḥ kālakalāyau kālakalāyāḥ
Vocativekālakalāya kālakalāyau kālakalāyāḥ
Accusativekālakalāyam kālakalāyau kālakalāyān
Instrumentalkālakalāyena kālakalāyābhyām kālakalāyaiḥ kālakalāyebhiḥ
Dativekālakalāyāya kālakalāyābhyām kālakalāyebhyaḥ
Ablativekālakalāyāt kālakalāyābhyām kālakalāyebhyaḥ
Genitivekālakalāyasya kālakalāyayoḥ kālakalāyānām
Locativekālakalāye kālakalāyayoḥ kālakalāyeṣu

Compound kālakalāya -

Adverb -kālakalāyam -kālakalāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria