Declension table of kālakaṇṭha

Deva

MasculineSingularDualPlural
Nominativekālakaṇṭhaḥ kālakaṇṭhau kālakaṇṭhāḥ
Vocativekālakaṇṭha kālakaṇṭhau kālakaṇṭhāḥ
Accusativekālakaṇṭham kālakaṇṭhau kālakaṇṭhān
Instrumentalkālakaṇṭhena kālakaṇṭhābhyām kālakaṇṭhaiḥ
Dativekālakaṇṭhāya kālakaṇṭhābhyām kālakaṇṭhebhyaḥ
Ablativekālakaṇṭhāt kālakaṇṭhābhyām kālakaṇṭhebhyaḥ
Genitivekālakaṇṭhasya kālakaṇṭhayoḥ kālakaṇṭhānām
Locativekālakaṇṭhe kālakaṇṭhayoḥ kālakaṇṭheṣu

Compound kālakaṇṭha -

Adverb -kālakaṇṭham -kālakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria