Declension table of kālakṣepārha

Deva

MasculineSingularDualPlural
Nominativekālakṣepārhaḥ kālakṣepārhau kālakṣepārhāḥ
Vocativekālakṣepārha kālakṣepārhau kālakṣepārhāḥ
Accusativekālakṣepārham kālakṣepārhau kālakṣepārhān
Instrumentalkālakṣepārheṇa kālakṣepārhābhyām kālakṣepārhaiḥ kālakṣepārhebhiḥ
Dativekālakṣepārhāya kālakṣepārhābhyām kālakṣepārhebhyaḥ
Ablativekālakṣepārhāt kālakṣepārhābhyām kālakṣepārhebhyaḥ
Genitivekālakṣepārhasya kālakṣepārhayoḥ kālakṣepārhāṇām
Locativekālakṣepārhe kālakṣepārhayoḥ kālakṣepārheṣu

Compound kālakṣepārha -

Adverb -kālakṣepārham -kālakṣepārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria