सुबन्तावली ?कालघट

Roma

पुमान्एकद्विबहु
प्रथमाकालघटः कालघटौ कालघटाः
सम्बोधनम्कालघट कालघटौ कालघटाः
द्वितीयाकालघटम् कालघटौ कालघटान्
तृतीयाकालघटेन कालघटाभ्याम् कालघटैः कालघटेभिः
चतुर्थीकालघटाय कालघटाभ्याम् कालघटेभ्यः
पञ्चमीकालघटात् कालघटाभ्याम् कालघटेभ्यः
षष्ठीकालघटस्य कालघटयोः कालघटानाम्
सप्तमीकालघटे कालघटयोः कालघटेषु

समास कालघट

अव्यय ॰कालघटम् ॰कालघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria