सुबन्तावली कालचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाकालचक्रम् कालचक्रे कालचक्राणि
सम्बोधनम्कालचक्र कालचक्रे कालचक्राणि
द्वितीयाकालचक्रम् कालचक्रे कालचक्राणि
तृतीयाकालचक्रेण कालचक्राभ्याम् कालचक्रैः
चतुर्थीकालचक्राय कालचक्राभ्याम् कालचक्रेभ्यः
पञ्चमीकालचक्रात् कालचक्राभ्याम् कालचक्रेभ्यः
षष्ठीकालचक्रस्य कालचक्रयोः कालचक्राणाम्
सप्तमीकालचक्रे कालचक्रयोः कालचक्रेषु

समास कालचक्र

अव्यय ॰कालचक्रम् ॰कालचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria