Declension table of kālabhairava

Deva

MasculineSingularDualPlural
Nominativekālabhairavaḥ kālabhairavau kālabhairavāḥ
Vocativekālabhairava kālabhairavau kālabhairavāḥ
Accusativekālabhairavam kālabhairavau kālabhairavān
Instrumentalkālabhairaveṇa kālabhairavābhyām kālabhairavaiḥ
Dativekālabhairavāya kālabhairavābhyām kālabhairavebhyaḥ
Ablativekālabhairavāt kālabhairavābhyām kālabhairavebhyaḥ
Genitivekālabhairavasya kālabhairavayoḥ kālabhairavāṇām
Locativekālabhairave kālabhairavayoḥ kālabhairaveṣu

Compound kālabhairava -

Adverb -kālabhairavam -kālabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria