सुबन्तावली ?कालान्तरावृत

Roma

पुमान्एकद्विबहु
प्रथमाकालान्तरावृतः कालान्तरावृतौ कालान्तरावृताः
सम्बोधनम्कालान्तरावृत कालान्तरावृतौ कालान्तरावृताः
द्वितीयाकालान्तरावृतम् कालान्तरावृतौ कालान्तरावृतान्
तृतीयाकालान्तरावृतेन कालान्तरावृताभ्याम् कालान्तरावृतैः कालान्तरावृतेभिः
चतुर्थीकालान्तरावृताय कालान्तरावृताभ्याम् कालान्तरावृतेभ्यः
पञ्चमीकालान्तरावृतात् कालान्तरावृताभ्याम् कालान्तरावृतेभ्यः
षष्ठीकालान्तरावृतस्य कालान्तरावृतयोः कालान्तरावृतानाम्
सप्तमीकालान्तरावृते कालान्तरावृतयोः कालान्तरावृतेषु

समास कालान्तरावृत

अव्यय ॰कालान्तरावृतम् ॰कालान्तरावृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria