सुबन्तावली ?कालानलरस

Roma

पुमान्एकद्विबहु
प्रथमाकालानलरसः कालानलरसौ कालानलरसाः
सम्बोधनम्कालानलरस कालानलरसौ कालानलरसाः
द्वितीयाकालानलरसम् कालानलरसौ कालानलरसान्
तृतीयाकालानलरसेन कालानलरसाभ्याम् कालानलरसैः कालानलरसेभिः
चतुर्थीकालानलरसाय कालानलरसाभ्याम् कालानलरसेभ्यः
पञ्चमीकालानलरसात् कालानलरसाभ्याम् कालानलरसेभ्यः
षष्ठीकालानलरसस्य कालानलरसयोः कालानलरसानाम्
सप्तमीकालानलरसे कालानलरसयोः कालानलरसेषु

समास कालानलरस

अव्यय ॰कालानलरसम् ॰कालानलरसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria