सुबन्तावली ?कालाकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाकालाकाङ्क्षिणी कालाकाङ्क्षिण्यौ कालाकाङ्क्षिण्यः
सम्बोधनम्कालाकाङ्क्षिणि कालाकाङ्क्षिण्यौ कालाकाङ्क्षिण्यः
द्वितीयाकालाकाङ्क्षिणीम् कालाकाङ्क्षिण्यौ कालाकाङ्क्षिणीः
तृतीयाकालाकाङ्क्षिण्या कालाकाङ्क्षिणीभ्याम् कालाकाङ्क्षिणीभिः
चतुर्थीकालाकाङ्क्षिण्यै कालाकाङ्क्षिणीभ्याम् कालाकाङ्क्षिणीभ्यः
पञ्चमीकालाकाङ्क्षिण्याः कालाकाङ्क्षिणीभ्याम् कालाकाङ्क्षिणीभ्यः
षष्ठीकालाकाङ्क्षिण्याः कालाकाङ्क्षिण्योः कालाकाङ्क्षिणीनाम्
सप्तमीकालाकाङ्क्षिण्याम् कालाकाङ्क्षिण्योः कालाकाङ्क्षिणीषु

समास कालाकाङ्क्षिणि कालाकाङ्क्षिणी

अव्यय ॰कालाकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria