सुबन्तावली ?काकोच्छ्वास

Roma

पुमान्एकद्विबहु
प्रथमाकाकोच्छ्वासः काकोच्छ्वासौ काकोच्छ्वासाः
सम्बोधनम्काकोच्छ्वास काकोच्छ्वासौ काकोच्छ्वासाः
द्वितीयाकाकोच्छ्वासम् काकोच्छ्वासौ काकोच्छ्वासान्
तृतीयाकाकोच्छ्वासेन काकोच्छ्वासाभ्याम् काकोच्छ्वासैः काकोच्छ्वासेभिः
चतुर्थीकाकोच्छ्वासाय काकोच्छ्वासाभ्याम् काकोच्छ्वासेभ्यः
पञ्चमीकाकोच्छ्वासात् काकोच्छ्वासाभ्याम् काकोच्छ्वासेभ्यः
षष्ठीकाकोच्छ्वासस्य काकोच्छ्वासयोः काकोच्छ्वासानाम्
सप्तमीकाकोच्छ्वासे काकोच्छ्वासयोः काकोच्छ्वासेषु

समास काकोच्छ्वास

अव्यय ॰काकोच्छ्वासम् ॰काकोच्छ्वासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria