Declension table of ?kākaśaṅkinī

Deva

FeminineSingularDualPlural
Nominativekākaśaṅkinī kākaśaṅkinyau kākaśaṅkinyaḥ
Vocativekākaśaṅkini kākaśaṅkinyau kākaśaṅkinyaḥ
Accusativekākaśaṅkinīm kākaśaṅkinyau kākaśaṅkinīḥ
Instrumentalkākaśaṅkinyā kākaśaṅkinībhyām kākaśaṅkinībhiḥ
Dativekākaśaṅkinyai kākaśaṅkinībhyām kākaśaṅkinībhyaḥ
Ablativekākaśaṅkinyāḥ kākaśaṅkinībhyām kākaśaṅkinībhyaḥ
Genitivekākaśaṅkinyāḥ kākaśaṅkinyoḥ kākaśaṅkinīnām
Locativekākaśaṅkinyām kākaśaṅkinyoḥ kākaśaṅkinīṣu

Compound kākaśaṅkini - kākaśaṅkinī -

Adverb -kākaśaṅkini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria