सुबन्तावली काकशङ्किन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकाकशङ्कि काकशङ्किनी काकशङ्कीनि
सम्बोधनम्काकशङ्किन् काकशङ्कि काकशङ्किनी काकशङ्कीनि
द्वितीयाकाकशङ्कि काकशङ्किनी काकशङ्कीनि
तृतीयाकाकशङ्किना काकशङ्किभ्याम् काकशङ्किभिः
चतुर्थीकाकशङ्किने काकशङ्किभ्याम् काकशङ्किभ्यः
पञ्चमीकाकशङ्किनः काकशङ्किभ्याम् काकशङ्किभ्यः
षष्ठीकाकशङ्किनः काकशङ्किनोः काकशङ्किनाम्
सप्तमीकाकशङ्किनि काकशङ्किनोः काकशङ्किषु

समास काकशङ्कि

अव्यय ॰काकशङ्कि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria