सुबन्तावली ?काकतीयरुद्र

Roma

पुमान्एकद्विबहु
प्रथमाकाकतीयरुद्रः काकतीयरुद्रौ काकतीयरुद्राः
सम्बोधनम्काकतीयरुद्र काकतीयरुद्रौ काकतीयरुद्राः
द्वितीयाकाकतीयरुद्रम् काकतीयरुद्रौ काकतीयरुद्रान्
तृतीयाकाकतीयरुद्रेण काकतीयरुद्राभ्याम् काकतीयरुद्रैः काकतीयरुद्रेभिः
चतुर्थीकाकतीयरुद्राय काकतीयरुद्राभ्याम् काकतीयरुद्रेभ्यः
पञ्चमीकाकतीयरुद्रात् काकतीयरुद्राभ्याम् काकतीयरुद्रेभ्यः
षष्ठीकाकतीयरुद्रस्य काकतीयरुद्रयोः काकतीयरुद्राणाम्
सप्तमीकाकतीयरुद्रे काकतीयरुद्रयोः काकतीयरुद्रेषु

समास काकतीयरुद्र

अव्यय ॰काकतीयरुद्रम् ॰काकतीयरुद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria