Declension table of kākatīya

Deva

MasculineSingularDualPlural
Nominativekākatīyaḥ kākatīyau kākatīyāḥ
Vocativekākatīya kākatīyau kākatīyāḥ
Accusativekākatīyam kākatīyau kākatīyān
Instrumentalkākatīyena kākatīyābhyām kākatīyaiḥ kākatīyebhiḥ
Dativekākatīyāya kākatīyābhyām kākatīyebhyaḥ
Ablativekākatīyāt kākatīyābhyām kākatīyebhyaḥ
Genitivekākatīyasya kākatīyayoḥ kākatīyānām
Locativekākatīye kākatīyayoḥ kākatīyeṣu

Compound kākatīya -

Adverb -kākatīyam -kākatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria