Declension table of kākati

Deva

FeminineSingularDualPlural
Nominativekākatiḥ kākatī kākatayaḥ
Vocativekākate kākatī kākatayaḥ
Accusativekākatim kākatī kākatīḥ
Instrumentalkākatyā kākatibhyām kākatibhiḥ
Dativekākatyai kākataye kākatibhyām kākatibhyaḥ
Ablativekākatyāḥ kākateḥ kākatibhyām kākatibhyaḥ
Genitivekākatyāḥ kākateḥ kākatyoḥ kākatīnām
Locativekākatyām kākatau kākatyoḥ kākatiṣu

Compound kākati -

Adverb -kākati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria