Declension table of ?kākapakṣadharī

Deva

FeminineSingularDualPlural
Nominativekākapakṣadharī kākapakṣadharyau kākapakṣadharyaḥ
Vocativekākapakṣadhari kākapakṣadharyau kākapakṣadharyaḥ
Accusativekākapakṣadharīm kākapakṣadharyau kākapakṣadharīḥ
Instrumentalkākapakṣadharyā kākapakṣadharībhyām kākapakṣadharībhiḥ
Dativekākapakṣadharyai kākapakṣadharībhyām kākapakṣadharībhyaḥ
Ablativekākapakṣadharyāḥ kākapakṣadharībhyām kākapakṣadharībhyaḥ
Genitivekākapakṣadharyāḥ kākapakṣadharyoḥ kākapakṣadharīṇām
Locativekākapakṣadharyām kākapakṣadharyoḥ kākapakṣadharīṣu

Compound kākapakṣadhari - kākapakṣadharī -

Adverb -kākapakṣadhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria