सुबन्तावली ?काकनन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकाकनन्ती काकनन्त्यौ काकनन्त्यः
सम्बोधनम्काकनन्ति काकनन्त्यौ काकनन्त्यः
द्वितीयाकाकनन्तीम् काकनन्त्यौ काकनन्तीः
तृतीयाकाकनन्त्या काकनन्तीभ्याम् काकनन्तीभिः
चतुर्थीकाकनन्त्यै काकनन्तीभ्याम् काकनन्तीभ्यः
पञ्चमीकाकनन्त्याः काकनन्तीभ्याम् काकनन्तीभ्यः
षष्ठीकाकनन्त्याः काकनन्त्योः काकनन्तीनाम्
सप्तमीकाकनन्त्याम् काकनन्त्योः काकनन्तीषु

समास काकनन्ति काकनन्ती

अव्यय ॰काकनन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria