सुबन्तावली ?काककूर्ममृगाखु

Roma

पुमान्एकद्विबहु
प्रथमाकाककूर्ममृगाखुः काककूर्ममृगाखू काककूर्ममृगाखवः
सम्बोधनम्काककूर्ममृगाखो काककूर्ममृगाखू काककूर्ममृगाखवः
द्वितीयाकाककूर्ममृगाखुम् काककूर्ममृगाखू काककूर्ममृगाखून्
तृतीयाकाककूर्ममृगाखुणा काककूर्ममृगाखुभ्याम् काककूर्ममृगाखुभिः
चतुर्थीकाककूर्ममृगाखवे काककूर्ममृगाखुभ्याम् काककूर्ममृगाखुभ्यः
पञ्चमीकाककूर्ममृगाखोः काककूर्ममृगाखुभ्याम् काककूर्ममृगाखुभ्यः
षष्ठीकाककूर्ममृगाखोः काककूर्ममृगाख्वोः काककूर्ममृगाखूणाम्
सप्तमीकाककूर्ममृगाखौ काककूर्ममृगाख्वोः काककूर्ममृगाखुषु

समास काककूर्ममृगाखु

अव्यय ॰काककूर्ममृगाखु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria