सुबन्तावली ?काकचण्डीश्वर

Roma

पुमान्एकद्विबहु
प्रथमाकाकचण्डीश्वरः काकचण्डीश्वरौ काकचण्डीश्वराः
सम्बोधनम्काकचण्डीश्वर काकचण्डीश्वरौ काकचण्डीश्वराः
द्वितीयाकाकचण्डीश्वरम् काकचण्डीश्वरौ काकचण्डीश्वरान्
तृतीयाकाकचण्डीश्वरेण काकचण्डीश्वराभ्याम् काकचण्डीश्वरैः काकचण्डीश्वरेभिः
चतुर्थीकाकचण्डीश्वराय काकचण्डीश्वराभ्याम् काकचण्डीश्वरेभ्यः
पञ्चमीकाकचण्डीश्वरात् काकचण्डीश्वराभ्याम् काकचण्डीश्वरेभ्यः
षष्ठीकाकचण्डीश्वरस्य काकचण्डीश्वरयोः काकचण्डीश्वराणाम्
सप्तमीकाकचण्डीश्वरे काकचण्डीश्वरयोः काकचण्डीश्वरेषु

समास काकचण्डीश्वर

अव्यय ॰काकचण्डीश्वरम् ॰काकचण्डीश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria