सुबन्तावली ?काकचण्डेश्वरी

Roma

स्त्रीएकद्विबहु
प्रथमाकाकचण्डेश्वरी काकचण्डेश्वर्यौ काकचण्डेश्वर्यः
सम्बोधनम्काकचण्डेश्वरि काकचण्डेश्वर्यौ काकचण्डेश्वर्यः
द्वितीयाकाकचण्डेश्वरीम् काकचण्डेश्वर्यौ काकचण्डेश्वरीः
तृतीयाकाकचण्डेश्वर्या काकचण्डेश्वरीभ्याम् काकचण्डेश्वरीभिः
चतुर्थीकाकचण्डेश्वर्यै काकचण्डेश्वरीभ्याम् काकचण्डेश्वरीभ्यः
पञ्चमीकाकचण्डेश्वर्याः काकचण्डेश्वरीभ्याम् काकचण्डेश्वरीभ्यः
षष्ठीकाकचण्डेश्वर्याः काकचण्डेश्वर्योः काकचण्डेश्वरीणाम्
सप्तमीकाकचण्डेश्वर्याम् काकचण्डेश्वर्योः काकचण्डेश्वरीषु

समास काकचण्डेश्वरि काकचण्डेश्वरी

अव्यय ॰काकचण्डेश्वरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria