सुबन्तावली ?काकणन्तिका

Roma

स्त्रीएकद्विबहु
प्रथमाकाकणन्तिका काकणन्तिके काकणन्तिकाः
सम्बोधनम्काकणन्तिके काकणन्तिके काकणन्तिकाः
द्वितीयाकाकणन्तिकाम् काकणन्तिके काकणन्तिकाः
तृतीयाकाकणन्तिकया काकणन्तिकाभ्याम् काकणन्तिकाभिः
चतुर्थीकाकणन्तिकायै काकणन्तिकाभ्याम् काकणन्तिकाभ्यः
पञ्चमीकाकणन्तिकायाः काकणन्तिकाभ्याम् काकणन्तिकाभ्यः
षष्ठीकाकणन्तिकायाः काकणन्तिकयोः काकणन्तिकानाम्
सप्तमीकाकणन्तिकायाम् काकणन्तिकयोः काकणन्तिकासु

अव्यय ॰काकणन्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria