Declension table of ?kākṣīvatī

Deva

FeminineSingularDualPlural
Nominativekākṣīvatī kākṣīvatyau kākṣīvatyaḥ
Vocativekākṣīvati kākṣīvatyau kākṣīvatyaḥ
Accusativekākṣīvatīm kākṣīvatyau kākṣīvatīḥ
Instrumentalkākṣīvatyā kākṣīvatībhyām kākṣīvatībhiḥ
Dativekākṣīvatyai kākṣīvatībhyām kākṣīvatībhyaḥ
Ablativekākṣīvatyāḥ kākṣīvatībhyām kākṣīvatībhyaḥ
Genitivekākṣīvatyāḥ kākṣīvatyoḥ kākṣīvatīnām
Locativekākṣīvatyām kākṣīvatyoḥ kākṣīvatīṣu

Compound kākṣīvati - kākṣīvatī -

Adverb -kākṣīvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria