Declension table of ?kājya

Deva

NeuterSingularDualPlural
Nominativekājyam kājye kājyāni
Vocativekājya kājye kājyāni
Accusativekājyam kājye kājyāni
Instrumentalkājyena kājyābhyām kājyaiḥ
Dativekājyāya kājyābhyām kājyebhyaḥ
Ablativekājyāt kājyābhyām kājyebhyaḥ
Genitivekājyasya kājyayoḥ kājyānām
Locativekājye kājyayoḥ kājyeṣu

Compound kājya -

Adverb -kājyam -kājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria