सुबन्तावली ?काचघटी

Roma

स्त्रीएकद्विबहु
प्रथमाकाचघटी काचघट्यौ काचघट्यः
सम्बोधनम्काचघटि काचघट्यौ काचघट्यः
द्वितीयाकाचघटीम् काचघट्यौ काचघटीः
तृतीयाकाचघट्या काचघटीभ्याम् काचघटीभिः
चतुर्थीकाचघट्यै काचघटीभ्याम् काचघटीभ्यः
पञ्चमीकाचघट्याः काचघटीभ्याम् काचघटीभ्यः
षष्ठीकाचघट्याः काचघट्योः काचघटीनाम्
सप्तमीकाचघट्याम् काचघट्योः काचघटीषु

समास काचघटि काचघटी

अव्यय ॰काचघटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria