Declension table of kāṭhaka

Deva

MasculineSingularDualPlural
Nominativekāṭhakaḥ kāṭhakau kāṭhakāḥ
Vocativekāṭhaka kāṭhakau kāṭhakāḥ
Accusativekāṭhakam kāṭhakau kāṭhakān
Instrumentalkāṭhakena kāṭhakābhyām kāṭhakaiḥ kāṭhakebhiḥ
Dativekāṭhakāya kāṭhakābhyām kāṭhakebhyaḥ
Ablativekāṭhakāt kāṭhakābhyām kāṭhakebhyaḥ
Genitivekāṭhakasya kāṭhakayoḥ kāṭhakānām
Locativekāṭhake kāṭhakayoḥ kāṭhakeṣu

Compound kāṭhaka -

Adverb -kāṭhakam -kāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria