सुबन्तावली ?काटयवेम

Roma

पुमान्एकद्विबहु
प्रथमाकाटयवेमः काटयवेमौ काटयवेमाः
सम्बोधनम्काटयवेम काटयवेमौ काटयवेमाः
द्वितीयाकाटयवेमम् काटयवेमौ काटयवेमान्
तृतीयाकाटयवेमेन काटयवेमाभ्याम् काटयवेमैः काटयवेमेभिः
चतुर्थीकाटयवेमाय काटयवेमाभ्याम् काटयवेमेभ्यः
पञ्चमीकाटयवेमात् काटयवेमाभ्याम् काटयवेमेभ्यः
षष्ठीकाटयवेमस्य काटयवेमयोः काटयवेमानाम्
सप्तमीकाटयवेमे काटयवेमयोः काटयवेमेषु

समास काटयवेम

अव्यय ॰काटयवेमम् ॰काटयवेमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria