Declension table of ?kāṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekāṣyamāṇaḥ kāṣyamāṇau kāṣyamāṇāḥ
Vocativekāṣyamāṇa kāṣyamāṇau kāṣyamāṇāḥ
Accusativekāṣyamāṇam kāṣyamāṇau kāṣyamāṇān
Instrumentalkāṣyamāṇena kāṣyamāṇābhyām kāṣyamāṇaiḥ kāṣyamāṇebhiḥ
Dativekāṣyamāṇāya kāṣyamāṇābhyām kāṣyamāṇebhyaḥ
Ablativekāṣyamāṇāt kāṣyamāṇābhyām kāṣyamāṇebhyaḥ
Genitivekāṣyamāṇasya kāṣyamāṇayoḥ kāṣyamāṇānām
Locativekāṣyamāṇe kāṣyamāṇayoḥ kāṣyamāṇeṣu

Compound kāṣyamāṇa -

Adverb -kāṣyamāṇam -kāṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria