सुबन्तावली ?काषायवसन

Roma

पुमान्एकद्विबहु
प्रथमाकाषायवसनः काषायवसनौ काषायवसनाः
सम्बोधनम्काषायवसन काषायवसनौ काषायवसनाः
द्वितीयाकाषायवसनम् काषायवसनौ काषायवसनान्
तृतीयाकाषायवसनेन काषायवसनाभ्याम् काषायवसनैः काषायवसनेभिः
चतुर्थीकाषायवसनाय काषायवसनाभ्याम् काषायवसनेभ्यः
पञ्चमीकाषायवसनात् काषायवसनाभ्याम् काषायवसनेभ्यः
षष्ठीकाषायवसनस्य काषायवसनयोः काषायवसनानाम्
सप्तमीकाषायवसने काषायवसनयोः काषायवसनेषु

समास काषायवसन

अव्यय ॰काषायवसनम् ॰काषायवसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria