Declension table of kāṣāya

Deva

MasculineSingularDualPlural
Nominativekāṣāyaḥ kāṣāyau kāṣāyāḥ
Vocativekāṣāya kāṣāyau kāṣāyāḥ
Accusativekāṣāyam kāṣāyau kāṣāyān
Instrumentalkāṣāyeṇa kāṣāyābhyām kāṣāyaiḥ
Dativekāṣāyāya kāṣāyābhyām kāṣāyebhyaḥ
Ablativekāṣāyāt kāṣāyābhyām kāṣāyebhyaḥ
Genitivekāṣāyasya kāṣāyayoḥ kāṣāyāṇām
Locativekāṣāye kāṣāyayoḥ kāṣāyeṣu

Compound kāṣāya -

Adverb -kāṣāyam -kāṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria