Declension table of ?kāṣṭhīla

Deva

MasculineSingularDualPlural
Nominativekāṣṭhīlaḥ kāṣṭhīlau kāṣṭhīlāḥ
Vocativekāṣṭhīla kāṣṭhīlau kāṣṭhīlāḥ
Accusativekāṣṭhīlam kāṣṭhīlau kāṣṭhīlān
Instrumentalkāṣṭhīlena kāṣṭhīlābhyām kāṣṭhīlaiḥ kāṣṭhīlebhiḥ
Dativekāṣṭhīlāya kāṣṭhīlābhyām kāṣṭhīlebhyaḥ
Ablativekāṣṭhīlāt kāṣṭhīlābhyām kāṣṭhīlebhyaḥ
Genitivekāṣṭhīlasya kāṣṭhīlayoḥ kāṣṭhīlānām
Locativekāṣṭhīle kāṣṭhīlayoḥ kāṣṭhīleṣu

Compound kāṣṭhīla -

Adverb -kāṣṭhīlam -kāṣṭhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria