Declension table of ?kāṣṭhaśālika

Deva

MasculineSingularDualPlural
Nominativekāṣṭhaśālikaḥ kāṣṭhaśālikau kāṣṭhaśālikāḥ
Vocativekāṣṭhaśālika kāṣṭhaśālikau kāṣṭhaśālikāḥ
Accusativekāṣṭhaśālikam kāṣṭhaśālikau kāṣṭhaśālikān
Instrumentalkāṣṭhaśālikena kāṣṭhaśālikābhyām kāṣṭhaśālikaiḥ kāṣṭhaśālikebhiḥ
Dativekāṣṭhaśālikāya kāṣṭhaśālikābhyām kāṣṭhaśālikebhyaḥ
Ablativekāṣṭhaśālikāt kāṣṭhaśālikābhyām kāṣṭhaśālikebhyaḥ
Genitivekāṣṭhaśālikasya kāṣṭhaśālikayoḥ kāṣṭhaśālikānām
Locativekāṣṭhaśālike kāṣṭhaśālikayoḥ kāṣṭhaśālikeṣu

Compound kāṣṭhaśālika -

Adverb -kāṣṭhaśālikam -kāṣṭhaśālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria