Declension table of ?kāṣṭhavāstuka

Deva

NeuterSingularDualPlural
Nominativekāṣṭhavāstukam kāṣṭhavāstuke kāṣṭhavāstukāni
Vocativekāṣṭhavāstuka kāṣṭhavāstuke kāṣṭhavāstukāni
Accusativekāṣṭhavāstukam kāṣṭhavāstuke kāṣṭhavāstukāni
Instrumentalkāṣṭhavāstukena kāṣṭhavāstukābhyām kāṣṭhavāstukaiḥ
Dativekāṣṭhavāstukāya kāṣṭhavāstukābhyām kāṣṭhavāstukebhyaḥ
Ablativekāṣṭhavāstukāt kāṣṭhavāstukābhyām kāṣṭhavāstukebhyaḥ
Genitivekāṣṭhavāstukasya kāṣṭhavāstukayoḥ kāṣṭhavāstukānām
Locativekāṣṭhavāstuke kāṣṭhavāstukayoḥ kāṣṭhavāstukeṣu

Compound kāṣṭhavāstuka -

Adverb -kāṣṭhavāstukam -kāṣṭhavāstukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria