सुबन्तावली ?काष्ठस्तम्भ

Roma

पुमान्एकद्विबहु
प्रथमाकाष्ठस्तम्भः काष्ठस्तम्भौ काष्ठस्तम्भाः
सम्बोधनम्काष्ठस्तम्भ काष्ठस्तम्भौ काष्ठस्तम्भाः
द्वितीयाकाष्ठस्तम्भम् काष्ठस्तम्भौ काष्ठस्तम्भान्
तृतीयाकाष्ठस्तम्भेन काष्ठस्तम्भाभ्याम् काष्ठस्तम्भैः काष्ठस्तम्भेभिः
चतुर्थीकाष्ठस्तम्भाय काष्ठस्तम्भाभ्याम् काष्ठस्तम्भेभ्यः
पञ्चमीकाष्ठस्तम्भात् काष्ठस्तम्भाभ्याम् काष्ठस्तम्भेभ्यः
षष्ठीकाष्ठस्तम्भस्य काष्ठस्तम्भयोः काष्ठस्तम्भानाम्
सप्तमीकाष्ठस्तम्भे काष्ठस्तम्भयोः काष्ठस्तम्भेषु

समास काष्ठस्तम्भ

अव्यय ॰काष्ठस्तम्भम् ॰काष्ठस्तम्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria