Declension table of kāṣṭhamaṇḍapa

Deva

NeuterSingularDualPlural
Nominativekāṣṭhamaṇḍapam kāṣṭhamaṇḍape kāṣṭhamaṇḍapāni
Vocativekāṣṭhamaṇḍapa kāṣṭhamaṇḍape kāṣṭhamaṇḍapāni
Accusativekāṣṭhamaṇḍapam kāṣṭhamaṇḍape kāṣṭhamaṇḍapāni
Instrumentalkāṣṭhamaṇḍapena kāṣṭhamaṇḍapābhyām kāṣṭhamaṇḍapaiḥ
Dativekāṣṭhamaṇḍapāya kāṣṭhamaṇḍapābhyām kāṣṭhamaṇḍapebhyaḥ
Ablativekāṣṭhamaṇḍapāt kāṣṭhamaṇḍapābhyām kāṣṭhamaṇḍapebhyaḥ
Genitivekāṣṭhamaṇḍapasya kāṣṭhamaṇḍapayoḥ kāṣṭhamaṇḍapānām
Locativekāṣṭhamaṇḍape kāṣṭhamaṇḍapayoḥ kāṣṭhamaṇḍapeṣu

Compound kāṣṭhamaṇḍapa -

Adverb -kāṣṭhamaṇḍapam -kāṣṭhamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria