Declension table of kāṣṭhacchid

Deva

MasculineSingularDualPlural
Nominativekāṣṭhacchit kāṣṭhacchidau kāṣṭhacchidaḥ
Vocativekāṣṭhacchit kāṣṭhacchidau kāṣṭhacchidaḥ
Accusativekāṣṭhacchidam kāṣṭhacchidau kāṣṭhacchidaḥ
Instrumentalkāṣṭhacchidā kāṣṭhacchidbhyām kāṣṭhacchidbhiḥ
Dativekāṣṭhacchide kāṣṭhacchidbhyām kāṣṭhacchidbhyaḥ
Ablativekāṣṭhacchidaḥ kāṣṭhacchidbhyām kāṣṭhacchidbhyaḥ
Genitivekāṣṭhacchidaḥ kāṣṭhacchidoḥ kāṣṭhacchidām
Locativekāṣṭhacchidi kāṣṭhacchidoḥ kāṣṭhacchitsu

Compound kāṣṭhacchit -

Adverb -kāṣṭhacchit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria