Declension table of kāṣṭhacchedaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṣṭhacchedaḥ | kāṣṭhacchedau | kāṣṭhacchedāḥ |
Vocative | kāṣṭhaccheda | kāṣṭhacchedau | kāṣṭhacchedāḥ |
Accusative | kāṣṭhacchedam | kāṣṭhacchedau | kāṣṭhacchedān |
Instrumental | kāṣṭhacchedena | kāṣṭhacchedābhyām | kāṣṭhacchedaiḥ |
Dative | kāṣṭhacchedāya | kāṣṭhacchedābhyām | kāṣṭhacchedebhyaḥ |
Ablative | kāṣṭhacchedāt | kāṣṭhacchedābhyām | kāṣṭhacchedebhyaḥ |
Genitive | kāṣṭhacchedasya | kāṣṭhacchedayoḥ | kāṣṭhacchedānām |
Locative | kāṣṭhacchede | kāṣṭhacchedayoḥ | kāṣṭhacchedeṣu |