Declension table of kāṣṭhādhyāpaka

Deva

MasculineSingularDualPlural
Nominativekāṣṭhādhyāpakaḥ kāṣṭhādhyāpakau kāṣṭhādhyāpakāḥ
Vocativekāṣṭhādhyāpaka kāṣṭhādhyāpakau kāṣṭhādhyāpakāḥ
Accusativekāṣṭhādhyāpakam kāṣṭhādhyāpakau kāṣṭhādhyāpakān
Instrumentalkāṣṭhādhyāpakena kāṣṭhādhyāpakābhyām kāṣṭhādhyāpakaiḥ kāṣṭhādhyāpakebhiḥ
Dativekāṣṭhādhyāpakāya kāṣṭhādhyāpakābhyām kāṣṭhādhyāpakebhyaḥ
Ablativekāṣṭhādhyāpakāt kāṣṭhādhyāpakābhyām kāṣṭhādhyāpakebhyaḥ
Genitivekāṣṭhādhyāpakasya kāṣṭhādhyāpakayoḥ kāṣṭhādhyāpakānām
Locativekāṣṭhādhyāpake kāṣṭhādhyāpakayoḥ kāṣṭhādhyāpakeṣu

Compound kāṣṭhādhyāpaka -

Adverb -kāṣṭhādhyāpakam -kāṣṭhādhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria