Declension table of kāṣṭha

Deva

NeuterSingularDualPlural
Nominativekāṣṭham kāṣṭhe kāṣṭhāni
Vocativekāṣṭha kāṣṭhe kāṣṭhāni
Accusativekāṣṭham kāṣṭhe kāṣṭhāni
Instrumentalkāṣṭhena kāṣṭhābhyām kāṣṭhaiḥ
Dativekāṣṭhāya kāṣṭhābhyām kāṣṭhebhyaḥ
Ablativekāṣṭhāt kāṣṭhābhyām kāṣṭhebhyaḥ
Genitivekāṣṭhasya kāṣṭhayoḥ kāṣṭhānām
Locativekāṣṭhe kāṣṭhayoḥ kāṣṭheṣu

Compound kāṣṭha -

Adverb -kāṣṭham -kāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria