Declension table of ?kāṇyamāna

Deva

NeuterSingularDualPlural
Nominativekāṇyamānam kāṇyamāne kāṇyamānāni
Vocativekāṇyamāna kāṇyamāne kāṇyamānāni
Accusativekāṇyamānam kāṇyamāne kāṇyamānāni
Instrumentalkāṇyamānena kāṇyamānābhyām kāṇyamānaiḥ
Dativekāṇyamānāya kāṇyamānābhyām kāṇyamānebhyaḥ
Ablativekāṇyamānāt kāṇyamānābhyām kāṇyamānebhyaḥ
Genitivekāṇyamānasya kāṇyamānayoḥ kāṇyamānānām
Locativekāṇyamāne kāṇyamānayoḥ kāṇyamāneṣu

Compound kāṇyamāna -

Adverb -kāṇyamānam -kāṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria