Declension table of ?kāṇyamāna

Deva

MasculineSingularDualPlural
Nominativekāṇyamānaḥ kāṇyamānau kāṇyamānāḥ
Vocativekāṇyamāna kāṇyamānau kāṇyamānāḥ
Accusativekāṇyamānam kāṇyamānau kāṇyamānān
Instrumentalkāṇyamānena kāṇyamānābhyām kāṇyamānaiḥ kāṇyamānebhiḥ
Dativekāṇyamānāya kāṇyamānābhyām kāṇyamānebhyaḥ
Ablativekāṇyamānāt kāṇyamānābhyām kāṇyamānebhyaḥ
Genitivekāṇyamānasya kāṇyamānayoḥ kāṇyamānānām
Locativekāṇyamāne kāṇyamānayoḥ kāṇyamāneṣu

Compound kāṇyamāna -

Adverb -kāṇyamānam -kāṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria