Declension table of ?kāṇya

Deva

NeuterSingularDualPlural
Nominativekāṇyam kāṇye kāṇyāni
Vocativekāṇya kāṇye kāṇyāni
Accusativekāṇyam kāṇye kāṇyāni
Instrumentalkāṇyena kāṇyābhyām kāṇyaiḥ
Dativekāṇyāya kāṇyābhyām kāṇyebhyaḥ
Ablativekāṇyāt kāṇyābhyām kāṇyebhyaḥ
Genitivekāṇyasya kāṇyayoḥ kāṇyānām
Locativekāṇye kāṇyayoḥ kāṇyeṣu

Compound kāṇya -

Adverb -kāṇyam -kāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria