Declension table of ?kāṇya

Deva

MasculineSingularDualPlural
Nominativekāṇyaḥ kāṇyau kāṇyāḥ
Vocativekāṇya kāṇyau kāṇyāḥ
Accusativekāṇyam kāṇyau kāṇyān
Instrumentalkāṇyena kāṇyābhyām kāṇyaiḥ kāṇyebhiḥ
Dativekāṇyāya kāṇyābhyām kāṇyebhyaḥ
Ablativekāṇyāt kāṇyābhyām kāṇyebhyaḥ
Genitivekāṇyasya kāṇyayoḥ kāṇyānām
Locativekāṇye kāṇyayoḥ kāṇyeṣu

Compound kāṇya -

Adverb -kāṇyam -kāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria