Declension table of ?kāṇvā

Deva

FeminineSingularDualPlural
Nominativekāṇvā kāṇve kāṇvāḥ
Vocativekāṇve kāṇve kāṇvāḥ
Accusativekāṇvām kāṇve kāṇvāḥ
Instrumentalkāṇvayā kāṇvābhyām kāṇvābhiḥ
Dativekāṇvāyai kāṇvābhyām kāṇvābhyaḥ
Ablativekāṇvāyāḥ kāṇvābhyām kāṇvābhyaḥ
Genitivekāṇvāyāḥ kāṇvayoḥ kāṇvānām
Locativekāṇvāyām kāṇvayoḥ kāṇvāsu

Adverb -kāṇvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria