Declension table of ?kāṇitavatī

Deva

FeminineSingularDualPlural
Nominativekāṇitavatī kāṇitavatyau kāṇitavatyaḥ
Vocativekāṇitavati kāṇitavatyau kāṇitavatyaḥ
Accusativekāṇitavatīm kāṇitavatyau kāṇitavatīḥ
Instrumentalkāṇitavatyā kāṇitavatībhyām kāṇitavatībhiḥ
Dativekāṇitavatyai kāṇitavatībhyām kāṇitavatībhyaḥ
Ablativekāṇitavatyāḥ kāṇitavatībhyām kāṇitavatībhyaḥ
Genitivekāṇitavatyāḥ kāṇitavatyoḥ kāṇitavatīnām
Locativekāṇitavatyām kāṇitavatyoḥ kāṇitavatīṣu

Compound kāṇitavati - kāṇitavatī -

Adverb -kāṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria