Declension table of ?kāṇitavat

Deva

MasculineSingularDualPlural
Nominativekāṇitavān kāṇitavantau kāṇitavantaḥ
Vocativekāṇitavan kāṇitavantau kāṇitavantaḥ
Accusativekāṇitavantam kāṇitavantau kāṇitavataḥ
Instrumentalkāṇitavatā kāṇitavadbhyām kāṇitavadbhiḥ
Dativekāṇitavate kāṇitavadbhyām kāṇitavadbhyaḥ
Ablativekāṇitavataḥ kāṇitavadbhyām kāṇitavadbhyaḥ
Genitivekāṇitavataḥ kāṇitavatoḥ kāṇitavatām
Locativekāṇitavati kāṇitavatoḥ kāṇitavatsu

Compound kāṇitavat -

Adverb -kāṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria