Declension table of ?kāṇitā

Deva

FeminineSingularDualPlural
Nominativekāṇitā kāṇite kāṇitāḥ
Vocativekāṇite kāṇite kāṇitāḥ
Accusativekāṇitām kāṇite kāṇitāḥ
Instrumentalkāṇitayā kāṇitābhyām kāṇitābhiḥ
Dativekāṇitāyai kāṇitābhyām kāṇitābhyaḥ
Ablativekāṇitāyāḥ kāṇitābhyām kāṇitābhyaḥ
Genitivekāṇitāyāḥ kāṇitayoḥ kāṇitānām
Locativekāṇitāyām kāṇitayoḥ kāṇitāsu

Adverb -kāṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria