Declension table of ?kāṇita

Deva

NeuterSingularDualPlural
Nominativekāṇitam kāṇite kāṇitāni
Vocativekāṇita kāṇite kāṇitāni
Accusativekāṇitam kāṇite kāṇitāni
Instrumentalkāṇitena kāṇitābhyām kāṇitaiḥ
Dativekāṇitāya kāṇitābhyām kāṇitebhyaḥ
Ablativekāṇitāt kāṇitābhyām kāṇitebhyaḥ
Genitivekāṇitasya kāṇitayoḥ kāṇitānām
Locativekāṇite kāṇitayoḥ kāṇiteṣu

Compound kāṇita -

Adverb -kāṇitam -kāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria