Declension table of ?kāṇita

Deva

MasculineSingularDualPlural
Nominativekāṇitaḥ kāṇitau kāṇitāḥ
Vocativekāṇita kāṇitau kāṇitāḥ
Accusativekāṇitam kāṇitau kāṇitān
Instrumentalkāṇitena kāṇitābhyām kāṇitaiḥ kāṇitebhiḥ
Dativekāṇitāya kāṇitābhyām kāṇitebhyaḥ
Ablativekāṇitāt kāṇitābhyām kāṇitebhyaḥ
Genitivekāṇitasya kāṇitayoḥ kāṇitānām
Locativekāṇite kāṇitayoḥ kāṇiteṣu

Compound kāṇita -

Adverb -kāṇitam -kāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria