Declension table of ?kāṇī

Deva

FeminineSingularDualPlural
Nominativekāṇī kāṇyau kāṇyaḥ
Vocativekāṇi kāṇyau kāṇyaḥ
Accusativekāṇīm kāṇyau kāṇīḥ
Instrumentalkāṇyā kāṇībhyām kāṇībhiḥ
Dativekāṇyai kāṇībhyām kāṇībhyaḥ
Ablativekāṇyāḥ kāṇībhyām kāṇībhyaḥ
Genitivekāṇyāḥ kāṇyoḥ kāṇīnām
Locativekāṇyām kāṇyoḥ kāṇīṣu

Compound kāṇi - kāṇī -

Adverb -kāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria