Declension table of ?kāṇayitavya

Deva

MasculineSingularDualPlural
Nominativekāṇayitavyaḥ kāṇayitavyau kāṇayitavyāḥ
Vocativekāṇayitavya kāṇayitavyau kāṇayitavyāḥ
Accusativekāṇayitavyam kāṇayitavyau kāṇayitavyān
Instrumentalkāṇayitavyena kāṇayitavyābhyām kāṇayitavyaiḥ kāṇayitavyebhiḥ
Dativekāṇayitavyāya kāṇayitavyābhyām kāṇayitavyebhyaḥ
Ablativekāṇayitavyāt kāṇayitavyābhyām kāṇayitavyebhyaḥ
Genitivekāṇayitavyasya kāṇayitavyayoḥ kāṇayitavyānām
Locativekāṇayitavye kāṇayitavyayoḥ kāṇayitavyeṣu

Compound kāṇayitavya -

Adverb -kāṇayitavyam -kāṇayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria